श्री गजानन विजय ग्रंथ याचे पारायण केल्याने इष्ट फळ प्राप्ती होते असा भक्तांचा विश्वास आणि अनुभव…
स्तोत्रे
स्तोत्रे
Shri Ganesh Kavach : श्री गणेश कवच
Shri Ganesh Kavach ॥ ॐ गण गणपतये नमः ॥ एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।अग्रे किं…
Pradnya Vivardhan Stotra : प्रज्ञा विवर्धन स्तोत्र
अस्य श्री प्रज्ञा विवर्धन स्तोत्र मन्त्रस्य सनत्कुमार ऋषि: स्वामी कार्तिकेयो देवता अनुष्टुप छन्द : मम सकल…
Madhurashtakam मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥…
Kalbhairavashtak: कालभैरवाष्टक
देवराज्य_सेव्यमान_पावनाघ्रिपंकजम्व्यालयज्ञ_सूत्रमिंदू_शेखरं कृपाकरम्|नारदादि_योगिवृंद वंदितं दिगंबरम्काशिकापुराधिनाथ कालभैरवम् भजे| भानुकोटिभास्करं भवाब्दितारकं परंनीलकण्ठमीप्सिथार्थ_दायकं त्रिलोचनम|कालकाल_मम्बुजाक्षमक्ष_शूलमक्षरंकाशिकापुराधिनाथ कालभैरवम् भजे| शूलटंक_पाशदण्ड_पाणिमादिकारणंश्यामकायमादिदेवमक्षरं निरामयम|भीमविक्रम प्रभुं विचित्र…
Annapurna Stotram: अन्नपूर्णा स्तोत्रम्
नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥…
Renuka Ashtak: रेणुका अष्टक
Renuka Ashtak: रेणुका अष्टक लक्ष कोटी चंड किरण सुप्रचंड विलपती |अंब चंद्र वदन बिंब दीप्तीमाजि लोपती |सिंह…
Shri Durga Saptashloki Stotra: श्री दुर्गा सप्तश्लोकी स्तोत्र
Shri Durga Saptashloki Stotra: श्री दुर्गा सप्तश्लोकी स्तोत्र ॥ अथ सप्तश्लोकी दुर्गा ॥ ॥ शिव उवाच…