fbpx
Shri Durga Saptashloki Stotra

Shri Durga Saptashloki Stotra: श्री दुर्गा सप्तश्लोकी स्तोत्र

Shri Durga Saptashloki Stotra: श्री दुर्गा सप्तश्लोकी स्तोत्र ॥ अथ सप्तश्‍लोकी दुर्गा ॥ ॥ शिव उवाच ॥ देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी।कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥ ॥ देव्युवाच ॥ श्रृणु देव प्रवक्ष्यामिकलौ सर्वेष्टसाधनम्।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥ ॥ विनियोगः ॥ ॐ अस्य श्रीदुर्गासप्तश्‍लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः,अनुष्टुप्‌ छन्दः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,श्रीदुर्गाप्रीत्यर्थं सप्तश्‍लोकीदुर्गापाठे विनियोगः। ॐ ज्ञानिनामपि चेतांसिदेवी भगवती हि सा। बलादाकृष्य मोहायमहामाया प्रयच्छति ॥1॥ दुर्गे…

पुढे वाचा...
Kanakdhara Stotra

Kanakdhara Stotra: कनकधारा स्तोत्र

Kanakdhara Stotra: कनकधारा स्तोत्र अंगहरे पुलकभूषण माश्रयन्तीभृगांगनैव मुकुलाभरणं तमालम।अंगीकृताखिल विभूतिरपांगलीलामांगल्यदास्तु मम मंगलदेवताया: ।।1।। मुग्धा मुहुर्विदधती वदने मुरारे:प्रेमत्रपाप्रणिहितानि गतागतानि।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागर सम्भवाया: ।।2।। विश्वामरेन्द्र पदविभ्रम दान दक्षम्आनन्द हेतु रधिकं मधुविद्विषोपि।ईषन्निषीदतु मयि क्षणमीक्षणार्द्धम्इन्दीवरोदर सहोदरमिन्दिराय: ।।3।। आमीलिताक्षमधिगम्य मुदा मुकुन्दम्आनन्दकन्दम निमेषमनंगतन्त्रम्।आकेकर स्थित कनी निकपक्ष्म नेत्रंभूत्यै भवेन्मम भुजंगशयांगनाया: ।।4।। बाह्यन्तरे मधुजित: श्रितकौस्तुभे याहारावलीव हरि‍नीलमयी विभाति।कामप्रदा…

पुढे वाचा...
Shri Lalita Sahastranam Stotram

Shri Lalita Sahastranam Stotram: श्रीललितासहस्त्रनाम स्तोत्रम्

Shri Lalita Sahastranam Stotram: श्रीललितासहस्त्रनाम स्तोत्रम् अगस्त्य उवाच अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।कथितं ललितादेव्या: चरितं परमाद्भुतम् ।।1।।पूर्वं प्रादुर्भवो मातु: तत: पट्टाभिषेचनम् ।भण्डासुरवधश्चैव विस्तरेण त्वयोदित: ।।2।।वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।श्रीमत्पंचदशाक्षर्या: महिमा वर्णितस्तथा ।।3।।षोढा न्यासादयो देव्या: न्यासखण्डे प्रकीर्तिता: ।अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।।4।।महायागक्रमश्चापि पूजाखण्डे समीरिता: ।पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।।5।।होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रम: ।चक्रराजस्य विद्याया: श्रीदेव्या देशिकान्मनो: ।।6।।रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।स्तोत्रखण्डे…

पुढे वाचा...
Mahishasura Mardini Stotram

Mahishasura Mardini Stotram: महिषासुरमर्दिनी स्तोत्र

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते,गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते।भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते,जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१।। सुरवर वर्षिणि दुर्धर धर्षिणि दुर्मुख मर्षिणि हर्षरते,त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिष मोषिणि घोषरते।दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते,जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२।। अयि जगदम्ब मदम्ब कदम्ब वनप्रिय वासिनि हासरते,शिखरि शिरोमणि तुङ्गहिमालय शृङ्गनिजालय मध्यगते।मधुमधुरे मधुकैटभ गञ्जिनि कैटभ भञ्जिनि रासरते,जय जय हे…

पुढे वाचा...
Shri Mahalakshmi Ashtakam

Shri Mahalakshmi Ashtakam: श्री महालक्ष्म्यष्टकम्

श्रीगणेशाय नम: ॥ इंद्र उवाच ॥नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।  शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥नमस्ते गरुडारुढे कोलासुर भयंकरी ।  सर्वपापहरे देवी महालक्ष्मि नमोऽस्तुते ॥२॥सर्वज्ञे सर्ववरदे सर्वसुष्टभयंकरी ।  सर्वदु:खहरे देवी महालक्ष्मि नमोऽस्तुते ॥३॥सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनि ।  मंत्रमूर्ते सदा देवी महालक्ष्मि नमोऽस्तुते ॥४॥आद्यंतरहिते देवी आद्यशक्ति महेश्वरि ।  योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥५॥शूल सूक्ष्ममहारौद्रे महाशक्ति महोदरे ।  महापापहरे…

पुढे वाचा...
Shri Suktam

Shri Suktam: श्री सूक्तम्

श्रीगणेशाय नम: ॥  अथ श्रीमहालक्ष्म्यै नम: ॥ हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्य आनंदकर्दमचिल्की तेंदिरासुता ऋषय: ॥श्रीरग्निश्वेत्युभे देवते ॥ आद्यास्तिस्रोऽनुष्टुभ: ॥ चतुर्थी बृहती ॥ पंचमीषष्ठ्यौ त्रिष्टुभौ ॥ ततोऽष्टावनुष्टुभ: ॥ अंत्या प्रस्तारपंक्ति: ॥ जपे विनोयोग: ॥ ॥ श्रीसूक्तप्रारंभ: ॥ ।। अथ श्री सूक्तम् ।।  ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।१। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम। यस्या…

पुढे वाचा...
Devi Skutam

Devi Skutam: देवीसूक्तम्

Devi Skutam: देवीसूक्तम् ॥ अथ तंत्रोक्त देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नम: ।नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नम: ।ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ॥२॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्य कूम्यै नमो नम: ।नै‌ऋत्य भृभृतां लक्ष्म्यै शर्वाण्यै ते नमो नम: ॥३॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।खात्यै…

पुढे वाचा...
Shri Vishnu Sahasranamam

Shri Vishnu Sahasranamam: श्री विष्णु सहस्रनाम स्तोत्रम्

Shri Vishnu Sahasranamam: ॥ पूर्वपीठिका ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३ ॥व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४ ॥अविकाराय शुद्धाय नित्याय परमात्मने ।सदैकरूपरूपाय विष्णवे सर्वजिष्णवे…

पुढे वाचा...